Declension table of māntrika

Deva

MasculineSingularDualPlural
Nominativemāntrikaḥ māntrikau māntrikāḥ
Vocativemāntrika māntrikau māntrikāḥ
Accusativemāntrikam māntrikau māntrikān
Instrumentalmāntrikeṇa māntrikābhyām māntrikaiḥ māntrikebhiḥ
Dativemāntrikāya māntrikābhyām māntrikebhyaḥ
Ablativemāntrikāt māntrikābhyām māntrikebhyaḥ
Genitivemāntrikasya māntrikayoḥ māntrikāṇām
Locativemāntrike māntrikayoḥ māntrikeṣu

Compound māntrika -

Adverb -māntrikam -māntrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria