सुबन्तावली ?मान्थिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामान्थिष्यन्ती मान्थिष्यन्त्यौ मान्थिष्यन्त्यः
सम्बोधनम्मान्थिष्यन्ति मान्थिष्यन्त्यौ मान्थिष्यन्त्यः
द्वितीयामान्थिष्यन्तीम् मान्थिष्यन्त्यौ मान्थिष्यन्तीः
तृतीयामान्थिष्यन्त्या मान्थिष्यन्तीभ्याम् मान्थिष्यन्तीभिः
चतुर्थीमान्थिष्यन्त्यै मान्थिष्यन्तीभ्याम् मान्थिष्यन्तीभ्यः
पञ्चमीमान्थिष्यन्त्याः मान्थिष्यन्तीभ्याम् मान्थिष्यन्तीभ्यः
षष्ठीमान्थिष्यन्त्याः मान्थिष्यन्त्योः मान्थिष्यन्तीनाम्
सप्तमीमान्थिष्यन्त्याम् मान्थिष्यन्त्योः मान्थिष्यन्तीषु

समास मान्थिष्यन्ति मान्थिष्यन्ती

अव्यय ॰मान्थिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria