Declension table of ?mānitavatī

Deva

FeminineSingularDualPlural
Nominativemānitavatī mānitavatyau mānitavatyaḥ
Vocativemānitavati mānitavatyau mānitavatyaḥ
Accusativemānitavatīm mānitavatyau mānitavatīḥ
Instrumentalmānitavatyā mānitavatībhyām mānitavatībhiḥ
Dativemānitavatyai mānitavatībhyām mānitavatībhyaḥ
Ablativemānitavatyāḥ mānitavatībhyām mānitavatībhyaḥ
Genitivemānitavatyāḥ mānitavatyoḥ mānitavatīnām
Locativemānitavatyām mānitavatyoḥ mānitavatīṣu

Compound mānitavati - mānitavatī -

Adverb -mānitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria