Declension table of ?mānitavat

Deva

MasculineSingularDualPlural
Nominativemānitavān mānitavantau mānitavantaḥ
Vocativemānitavan mānitavantau mānitavantaḥ
Accusativemānitavantam mānitavantau mānitavataḥ
Instrumentalmānitavatā mānitavadbhyām mānitavadbhiḥ
Dativemānitavate mānitavadbhyām mānitavadbhyaḥ
Ablativemānitavataḥ mānitavadbhyām mānitavadbhyaḥ
Genitivemānitavataḥ mānitavatoḥ mānitavatām
Locativemānitavati mānitavatoḥ mānitavatsu

Compound mānitavat -

Adverb -mānitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria