Declension table of ?mānita

Deva

NeuterSingularDualPlural
Nominativemānitam mānite mānitāni
Vocativemānita mānite mānitāni
Accusativemānitam mānite mānitāni
Instrumentalmānitena mānitābhyām mānitaiḥ
Dativemānitāya mānitābhyām mānitebhyaḥ
Ablativemānitāt mānitābhyām mānitebhyaḥ
Genitivemānitasya mānitayoḥ mānitānām
Locativemānite mānitayoḥ māniteṣu

Compound mānita -

Adverb -mānitam -mānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria