Declension table of ?mānīṣiṇī

Deva

FeminineSingularDualPlural
Nominativemānīṣiṇī mānīṣiṇyau mānīṣiṇyaḥ
Vocativemānīṣiṇi mānīṣiṇyau mānīṣiṇyaḥ
Accusativemānīṣiṇīm mānīṣiṇyau mānīṣiṇīḥ
Instrumentalmānīṣiṇyā mānīṣiṇībhyām mānīṣiṇībhiḥ
Dativemānīṣiṇyai mānīṣiṇībhyām mānīṣiṇībhyaḥ
Ablativemānīṣiṇyāḥ mānīṣiṇībhyām mānīṣiṇībhyaḥ
Genitivemānīṣiṇyāḥ mānīṣiṇyoḥ mānīṣiṇīnām
Locativemānīṣiṇyām mānīṣiṇyoḥ mānīṣiṇīṣu

Compound mānīṣiṇi - mānīṣiṇī -

Adverb -mānīṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria