सुबन्तावली मान्द्यव्याज

Roma

पुमान्एकद्विबहु
प्रथमामान्द्यव्याजः मान्द्यव्याजौ मान्द्यव्याजाः
सम्बोधनम्मान्द्यव्याज मान्द्यव्याजौ मान्द्यव्याजाः
द्वितीयामान्द्यव्याजम् मान्द्यव्याजौ मान्द्यव्याजान्
तृतीयामान्द्यव्याजेन मान्द्यव्याजाभ्याम् मान्द्यव्याजैः मान्द्यव्याजेभिः
चतुर्थीमान्द्यव्याजाय मान्द्यव्याजाभ्याम् मान्द्यव्याजेभ्यः
पञ्चमीमान्द्यव्याजात् मान्द्यव्याजाभ्याम् मान्द्यव्याजेभ्यः
षष्ठीमान्द्यव्याजस्य मान्द्यव्याजयोः मान्द्यव्याजानाम्
सप्तमीमान्द्यव्याजे मान्द्यव्याजयोः मान्द्यव्याजेषु

समास मान्द्यव्याज

अव्यय ॰मान्द्यव्याजम् ॰मान्द्यव्याजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria