Declension table of māndya

Deva

NeuterSingularDualPlural
Nominativemāndyam māndye māndyāni
Vocativemāndya māndye māndyāni
Accusativemāndyam māndye māndyāni
Instrumentalmāndyena māndyābhyām māndyaiḥ
Dativemāndyāya māndyābhyām māndyebhyaḥ
Ablativemāndyāt māndyābhyām māndyebhyaḥ
Genitivemāndyasya māndyayoḥ māndyānām
Locativemāndye māndyayoḥ māndyeṣu

Compound māndya -

Adverb -māndyam -māndyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria