सुबन्तावली ?मानयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमामानयिष्यमाणः मानयिष्यमाणौ मानयिष्यमाणाः
सम्बोधनम्मानयिष्यमाण मानयिष्यमाणौ मानयिष्यमाणाः
द्वितीयामानयिष्यमाणम् मानयिष्यमाणौ मानयिष्यमाणान्
तृतीयामानयिष्यमाणेन मानयिष्यमाणाभ्याम् मानयिष्यमाणैः मानयिष्यमाणेभिः
चतुर्थीमानयिष्यमाणाय मानयिष्यमाणाभ्याम् मानयिष्यमाणेभ्यः
पञ्चमीमानयिष्यमाणात् मानयिष्यमाणाभ्याम् मानयिष्यमाणेभ्यः
षष्ठीमानयिष्यमाणस्य मानयिष्यमाणयोः मानयिष्यमाणानाम्
सप्तमीमानयिष्यमाणे मानयिष्यमाणयोः मानयिष्यमाणेषु

समास मानयिष्यमाण

अव्यय ॰मानयिष्यमाणम् ॰मानयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria