सुबन्तावली ?मानयमान

Roma

पुमान्एकद्विबहु
प्रथमामानयमानः मानयमानौ मानयमानाः
सम्बोधनम्मानयमान मानयमानौ मानयमानाः
द्वितीयामानयमानम् मानयमानौ मानयमानान्
तृतीयामानयमानेन मानयमानाभ्याम् मानयमानैः मानयमानेभिः
चतुर्थीमानयमानाय मानयमानाभ्याम् मानयमानेभ्यः
पञ्चमीमानयमानात् मानयमानाभ्याम् मानयमानेभ्यः
षष्ठीमानयमानस्य मानयमानयोः मानयमानानाम्
सप्तमीमानयमाने मानयमानयोः मानयमानेषु

समास मानयमान

अव्यय ॰मानयमानम् ॰मानयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria