Declension table of ?mānavatī

Deva

FeminineSingularDualPlural
Nominativemānavatī mānavatyau mānavatyaḥ
Vocativemānavati mānavatyau mānavatyaḥ
Accusativemānavatīm mānavatyau mānavatīḥ
Instrumentalmānavatyā mānavatībhyām mānavatībhiḥ
Dativemānavatyai mānavatībhyām mānavatībhyaḥ
Ablativemānavatyāḥ mānavatībhyām mānavatībhyaḥ
Genitivemānavatyāḥ mānavatyoḥ mānavatīnām
Locativemānavatyām mānavatyoḥ mānavatīṣu

Compound mānavati - mānavatī -

Adverb -mānavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria