सुबन्तावली ?मानवर्जक

Roma

पुमान्एकद्विबहु
प्रथमामानवर्जकः मानवर्जकौ मानवर्जकाः
सम्बोधनम्मानवर्जक मानवर्जकौ मानवर्जकाः
द्वितीयामानवर्जकम् मानवर्जकौ मानवर्जकान्
तृतीयामानवर्जकेन मानवर्जकाभ्याम् मानवर्जकैः मानवर्जकेभिः
चतुर्थीमानवर्जकाय मानवर्जकाभ्याम् मानवर्जकेभ्यः
पञ्चमीमानवर्जकात् मानवर्जकाभ्याम् मानवर्जकेभ्यः
षष्ठीमानवर्जकस्य मानवर्जकयोः मानवर्जकानाम्
सप्तमीमानवर्जके मानवर्जकयोः मानवर्जकेषु

समास मानवर्जक

अव्यय ॰मानवर्जकम् ॰मानवर्जकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria