Declension table of mānavaka

Deva

MasculineSingularDualPlural
Nominativemānavakaḥ mānavakau mānavakāḥ
Vocativemānavaka mānavakau mānavakāḥ
Accusativemānavakam mānavakau mānavakān
Instrumentalmānavakena mānavakābhyām mānavakaiḥ mānavakebhiḥ
Dativemānavakāya mānavakābhyām mānavakebhyaḥ
Ablativemānavakāt mānavakābhyām mānavakebhyaḥ
Genitivemānavakasya mānavakayoḥ mānavakānām
Locativemānavake mānavakayoḥ mānavakeṣu

Compound mānavaka -

Adverb -mānavakam -mānavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria