Declension table of mānavagṛhasūtra

Deva

NeuterSingularDualPlural
Nominativemānavagṛhasūtram mānavagṛhasūtre mānavagṛhasūtrāṇi
Vocativemānavagṛhasūtra mānavagṛhasūtre mānavagṛhasūtrāṇi
Accusativemānavagṛhasūtram mānavagṛhasūtre mānavagṛhasūtrāṇi
Instrumentalmānavagṛhasūtreṇa mānavagṛhasūtrābhyām mānavagṛhasūtraiḥ
Dativemānavagṛhasūtrāya mānavagṛhasūtrābhyām mānavagṛhasūtrebhyaḥ
Ablativemānavagṛhasūtrāt mānavagṛhasūtrābhyām mānavagṛhasūtrebhyaḥ
Genitivemānavagṛhasūtrasya mānavagṛhasūtrayoḥ mānavagṛhasūtrāṇām
Locativemānavagṛhasūtre mānavagṛhasūtrayoḥ mānavagṛhasūtreṣu

Compound mānavagṛhasūtra -

Adverb -mānavagṛhasūtram -mānavagṛhasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria