Declension table of mānavadharmaśāstra

Deva

NeuterSingularDualPlural
Nominativemānavadharmaśāstram mānavadharmaśāstre mānavadharmaśāstrāṇi
Vocativemānavadharmaśāstra mānavadharmaśāstre mānavadharmaśāstrāṇi
Accusativemānavadharmaśāstram mānavadharmaśāstre mānavadharmaśāstrāṇi
Instrumentalmānavadharmaśāstreṇa mānavadharmaśāstrābhyām mānavadharmaśāstraiḥ
Dativemānavadharmaśāstrāya mānavadharmaśāstrābhyām mānavadharmaśāstrebhyaḥ
Ablativemānavadharmaśāstrāt mānavadharmaśāstrābhyām mānavadharmaśāstrebhyaḥ
Genitivemānavadharmaśāstrasya mānavadharmaśāstrayoḥ mānavadharmaśāstrāṇām
Locativemānavadharmaśāstre mānavadharmaśāstrayoḥ mānavadharmaśāstreṣu

Compound mānavadharmaśāstra -

Adverb -mānavadharmaśāstram -mānavadharmaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria