Declension table of mānava

Deva

MasculineSingularDualPlural
Nominativemānavaḥ mānavau mānavāḥ
Vocativemānava mānavau mānavāḥ
Accusativemānavam mānavau mānavān
Instrumentalmānavena mānavābhyām mānavaiḥ mānavebhiḥ
Dativemānavāya mānavābhyām mānavebhyaḥ
Ablativemānavāt mānavābhyām mānavebhyaḥ
Genitivemānavasya mānavayoḥ mānavānām
Locativemānave mānavayoḥ mānaveṣu

Compound mānava -

Adverb -mānavam -mānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria