Declension table of mānatva

Deva

NeuterSingularDualPlural
Nominativemānatvam mānatve mānatvāni
Vocativemānatva mānatve mānatvāni
Accusativemānatvam mānatve mānatvāni
Instrumentalmānatvena mānatvābhyām mānatvaiḥ
Dativemānatvāya mānatvābhyām mānatvebhyaḥ
Ablativemānatvāt mānatvābhyām mānatvebhyaḥ
Genitivemānatvasya mānatvayoḥ mānatvānām
Locativemānatve mānatvayoḥ mānatveṣu

Compound mānatva -

Adverb -mānatvam -mānatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria