सुबन्तावली मानसवेग

Roma

पुमान्एकद्विबहु
प्रथमामानसवेगः मानसवेगौ मानसवेगाः
सम्बोधनम्मानसवेग मानसवेगौ मानसवेगाः
द्वितीयामानसवेगम् मानसवेगौ मानसवेगान्
तृतीयामानसवेगेन मानसवेगाभ्याम् मानसवेगैः मानसवेगेभिः
चतुर्थीमानसवेगाय मानसवेगाभ्याम् मानसवेगेभ्यः
पञ्चमीमानसवेगात् मानसवेगाभ्याम् मानसवेगेभ्यः
षष्ठीमानसवेगस्य मानसवेगयोः मानसवेगानाम्
सप्तमीमानसवेगे मानसवेगयोः मानसवेगेषु

समास मानसवेग

अव्यय ॰मानसवेगम् ॰मानसवेगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria