Declension table of mānasapratyakṣa

Deva

NeuterSingularDualPlural
Nominativemānasapratyakṣam mānasapratyakṣe mānasapratyakṣāṇi
Vocativemānasapratyakṣa mānasapratyakṣe mānasapratyakṣāṇi
Accusativemānasapratyakṣam mānasapratyakṣe mānasapratyakṣāṇi
Instrumentalmānasapratyakṣeṇa mānasapratyakṣābhyām mānasapratyakṣaiḥ
Dativemānasapratyakṣāya mānasapratyakṣābhyām mānasapratyakṣebhyaḥ
Ablativemānasapratyakṣāt mānasapratyakṣābhyām mānasapratyakṣebhyaḥ
Genitivemānasapratyakṣasya mānasapratyakṣayoḥ mānasapratyakṣāṇām
Locativemānasapratyakṣe mānasapratyakṣayoḥ mānasapratyakṣeṣu

Compound mānasapratyakṣa -

Adverb -mānasapratyakṣam -mānasapratyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria