सुबन्तावली ?मानसचारिन्

Roma

पुमान्एकद्विबहु
प्रथमामानसचारी मानसचारिणौ मानसचारिणः
सम्बोधनम्मानसचारिन् मानसचारिणौ मानसचारिणः
द्वितीयामानसचारिणम् मानसचारिणौ मानसचारिणः
तृतीयामानसचारिणा मानसचारिभ्याम् मानसचारिभिः
चतुर्थीमानसचारिणे मानसचारिभ्याम् मानसचारिभ्यः
पञ्चमीमानसचारिणः मानसचारिभ्याम् मानसचारिभ्यः
षष्ठीमानसचारिणः मानसचारिणोः मानसचारिणाम्
सप्तमीमानसचारिणि मानसचारिणोः मानसचारिषु

समास मानसचारि

अव्यय ॰मानसचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria