सुबन्तावली ?मानरथ

Roma

पुमान्एकद्विबहु
प्रथमामानरथः मानरथौ मानरथाः
सम्बोधनम्मानरथ मानरथौ मानरथाः
द्वितीयामानरथम् मानरथौ मानरथान्
तृतीयामानरथेन मानरथाभ्याम् मानरथैः मानरथेभिः
चतुर्थीमानरथाय मानरथाभ्याम् मानरथेभ्यः
पञ्चमीमानरथात् मानरथाभ्याम् मानरथेभ्यः
षष्ठीमानरथस्य मानरथयोः मानरथानाम्
सप्तमीमानरथे मानरथयोः मानरथेषु

समास मानरथ

अव्यय ॰मानरथम् ॰मानरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria