Declension table of mānapara

Deva

NeuterSingularDualPlural
Nominativemānaparam mānapare mānaparāṇi
Vocativemānapara mānapare mānaparāṇi
Accusativemānaparam mānapare mānaparāṇi
Instrumentalmānapareṇa mānaparābhyām mānaparaiḥ
Dativemānaparāya mānaparābhyām mānaparebhyaḥ
Ablativemānaparāt mānaparābhyām mānaparebhyaḥ
Genitivemānaparasya mānaparayoḥ mānaparāṇām
Locativemānapare mānaparayoḥ mānapareṣu

Compound mānapara -

Adverb -mānaparam -mānaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria