Declension table of mānapara

Deva

MasculineSingularDualPlural
Nominativemānaparaḥ mānaparau mānaparāḥ
Vocativemānapara mānaparau mānaparāḥ
Accusativemānaparam mānaparau mānaparān
Instrumentalmānapareṇa mānaparābhyām mānaparaiḥ mānaparebhiḥ
Dativemānaparāya mānaparābhyām mānaparebhyaḥ
Ablativemānaparāt mānaparābhyām mānaparebhyaḥ
Genitivemānaparasya mānaparayoḥ mānaparāṇām
Locativemānapare mānaparayoḥ mānapareṣu

Compound mānapara -

Adverb -mānaparam -mānaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria