Declension table of ?mānanīya

Deva

MasculineSingularDualPlural
Nominativemānanīyaḥ mānanīyau mānanīyāḥ
Vocativemānanīya mānanīyau mānanīyāḥ
Accusativemānanīyam mānanīyau mānanīyān
Instrumentalmānanīyena mānanīyābhyām mānanīyaiḥ mānanīyebhiḥ
Dativemānanīyāya mānanīyābhyām mānanīyebhyaḥ
Ablativemānanīyāt mānanīyābhyām mānanīyebhyaḥ
Genitivemānanīyasya mānanīyayoḥ mānanīyānām
Locativemānanīye mānanīyayoḥ mānanīyeṣu

Compound mānanīya -

Adverb -mānanīyam -mānanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria