Declension table of mānaka

Deva

NeuterSingularDualPlural
Nominativemānakam mānake mānakāni
Vocativemānaka mānake mānakāni
Accusativemānakam mānake mānakāni
Instrumentalmānakena mānakābhyām mānakaiḥ
Dativemānakāya mānakābhyām mānakebhyaḥ
Ablativemānakāt mānakābhyām mānakebhyaḥ
Genitivemānakasya mānakayoḥ mānakānām
Locativemānake mānakayoḥ mānakeṣu

Compound mānaka -

Adverb -mānakam -mānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria