Declension table of mānadhmāta

Deva

MasculineSingularDualPlural
Nominativemānadhmātaḥ mānadhmātau mānadhmātāḥ
Vocativemānadhmāta mānadhmātau mānadhmātāḥ
Accusativemānadhmātam mānadhmātau mānadhmātān
Instrumentalmānadhmātena mānadhmātābhyām mānadhmātaiḥ mānadhmātebhiḥ
Dativemānadhmātāya mānadhmātābhyām mānadhmātebhyaḥ
Ablativemānadhmātāt mānadhmātābhyām mānadhmātebhyaḥ
Genitivemānadhmātasya mānadhmātayoḥ mānadhmātānām
Locativemānadhmāte mānadhmātayoḥ mānadhmāteṣu

Compound mānadhmāta -

Adverb -mānadhmātam -mānadhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria