Declension table of mānada

Deva

MasculineSingularDualPlural
Nominativemānadaḥ mānadau mānadāḥ
Vocativemānada mānadau mānadāḥ
Accusativemānadam mānadau mānadān
Instrumentalmānadena mānadābhyām mānadaiḥ mānadebhiḥ
Dativemānadāya mānadābhyām mānadebhyaḥ
Ablativemānadāt mānadābhyām mānadebhyaḥ
Genitivemānadasya mānadayoḥ mānadānām
Locativemānade mānadayoḥ mānadeṣu

Compound mānada -

Adverb -mānadam -mānadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria