Declension table of mānādhyakṣa

Deva

MasculineSingularDualPlural
Nominativemānādhyakṣaḥ mānādhyakṣau mānādhyakṣāḥ
Vocativemānādhyakṣa mānādhyakṣau mānādhyakṣāḥ
Accusativemānādhyakṣam mānādhyakṣau mānādhyakṣān
Instrumentalmānādhyakṣeṇa mānādhyakṣābhyām mānādhyakṣaiḥ mānādhyakṣebhiḥ
Dativemānādhyakṣāya mānādhyakṣābhyām mānādhyakṣebhyaḥ
Ablativemānādhyakṣāt mānādhyakṣābhyām mānādhyakṣebhyaḥ
Genitivemānādhyakṣasya mānādhyakṣayoḥ mānādhyakṣāṇām
Locativemānādhyakṣe mānādhyakṣayoḥ mānādhyakṣeṣu

Compound mānādhyakṣa -

Adverb -mānādhyakṣam -mānādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria