Declension table of ?māmikā

Deva

FeminineSingularDualPlural
Nominativemāmikā māmike māmikāḥ
Vocativemāmike māmike māmikāḥ
Accusativemāmikām māmike māmikāḥ
Instrumentalmāmikayā māmikābhyām māmikābhiḥ
Dativemāmikāyai māmikābhyām māmikābhyaḥ
Ablativemāmikāyāḥ māmikābhyām māmikābhyaḥ
Genitivemāmikāyāḥ māmikayoḥ māmikānām
Locativemāmikāyām māmikayoḥ māmikāsu

Adverb -māmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria