Declension table of māmateya

Deva

MasculineSingularDualPlural
Nominativemāmateyaḥ māmateyau māmateyāḥ
Vocativemāmateya māmateyau māmateyāḥ
Accusativemāmateyam māmateyau māmateyān
Instrumentalmāmateyena māmateyābhyām māmateyaiḥ māmateyebhiḥ
Dativemāmateyāya māmateyābhyām māmateyebhyaḥ
Ablativemāmateyāt māmateyābhyām māmateyebhyaḥ
Genitivemāmateyasya māmateyayoḥ māmateyānām
Locativemāmateye māmateyayoḥ māmateyeṣu

Compound māmateya -

Adverb -māmateyam -māmateyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria