Declension table of ?māmakā

Deva

FeminineSingularDualPlural
Nominativemāmakā māmake māmakāḥ
Vocativemāmake māmake māmakāḥ
Accusativemāmakām māmake māmakāḥ
Instrumentalmāmakayā māmakābhyām māmakābhiḥ
Dativemāmakāyai māmakābhyām māmakābhyaḥ
Ablativemāmakāyāḥ māmakābhyām māmakābhyaḥ
Genitivemāmakāyāḥ māmakayoḥ māmakānām
Locativemāmakāyām māmakayoḥ māmakāsu

Adverb -māmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria