Declension table of māmaka

Deva

MasculineSingularDualPlural
Nominativemāmakaḥ māmakau māmakāḥ
Vocativemāmaka māmakau māmakāḥ
Accusativemāmakam māmakau māmakān
Instrumentalmāmakena māmakābhyām māmakaiḥ māmakebhiḥ
Dativemāmakāya māmakābhyām māmakebhyaḥ
Ablativemāmakāt māmakābhyām māmakebhyaḥ
Genitivemāmakasya māmakayoḥ māmakānām
Locativemāmake māmakayoḥ māmakeṣu

Compound māmaka -

Adverb -māmakam -māmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria