Declension table of ?māmahāna

Deva

NeuterSingularDualPlural
Nominativemāmahānam māmahāne māmahānāni
Vocativemāmahāna māmahāne māmahānāni
Accusativemāmahānam māmahāne māmahānāni
Instrumentalmāmahānena māmahānābhyām māmahānaiḥ
Dativemāmahānāya māmahānābhyām māmahānebhyaḥ
Ablativemāmahānāt māmahānābhyām māmahānebhyaḥ
Genitivemāmahānasya māmahānayoḥ māmahānānām
Locativemāmahāne māmahānayoḥ māmahāneṣu

Compound māmahāna -

Adverb -māmahānam -māmahānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria