Declension table of mālyavat

Deva

MasculineSingularDualPlural
Nominativemālyavān mālyavantau mālyavantaḥ
Vocativemālyavan mālyavantau mālyavantaḥ
Accusativemālyavantam mālyavantau mālyavataḥ
Instrumentalmālyavatā mālyavadbhyām mālyavadbhiḥ
Dativemālyavate mālyavadbhyām mālyavadbhyaḥ
Ablativemālyavataḥ mālyavadbhyām mālyavadbhyaḥ
Genitivemālyavataḥ mālyavatoḥ mālyavatām
Locativemālyavati mālyavatoḥ mālyavatsu

Compound mālyavat -

Adverb -mālyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria