Declension table of ?mālyamāna

Deva

NeuterSingularDualPlural
Nominativemālyamānam mālyamāne mālyamānāni
Vocativemālyamāna mālyamāne mālyamānāni
Accusativemālyamānam mālyamāne mālyamānāni
Instrumentalmālyamānena mālyamānābhyām mālyamānaiḥ
Dativemālyamānāya mālyamānābhyām mālyamānebhyaḥ
Ablativemālyamānāt mālyamānābhyām mālyamānebhyaḥ
Genitivemālyamānasya mālyamānayoḥ mālyamānānām
Locativemālyamāne mālyamānayoḥ mālyamāneṣu

Compound mālyamāna -

Adverb -mālyamānam -mālyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria