Declension table of ?mālyaguṇitavatī

Deva

FeminineSingularDualPlural
Nominativemālyaguṇitavatī mālyaguṇitavatyau mālyaguṇitavatyaḥ
Vocativemālyaguṇitavati mālyaguṇitavatyau mālyaguṇitavatyaḥ
Accusativemālyaguṇitavatīm mālyaguṇitavatyau mālyaguṇitavatīḥ
Instrumentalmālyaguṇitavatyā mālyaguṇitavatībhyām mālyaguṇitavatībhiḥ
Dativemālyaguṇitavatyai mālyaguṇitavatībhyām mālyaguṇitavatībhyaḥ
Ablativemālyaguṇitavatyāḥ mālyaguṇitavatībhyām mālyaguṇitavatībhyaḥ
Genitivemālyaguṇitavatyāḥ mālyaguṇitavatyoḥ mālyaguṇitavatīnām
Locativemālyaguṇitavatyām mālyaguṇitavatyoḥ mālyaguṇitavatīṣu

Compound mālyaguṇitavati - mālyaguṇitavatī -

Adverb -mālyaguṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria