Declension table of mālyaguṇitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mālyaguṇitavat | mālyaguṇitavantī mālyaguṇitavatī | mālyaguṇitavanti |
Vocative | mālyaguṇitavat | mālyaguṇitavantī mālyaguṇitavatī | mālyaguṇitavanti |
Accusative | mālyaguṇitavat | mālyaguṇitavantī mālyaguṇitavatī | mālyaguṇitavanti |
Instrumental | mālyaguṇitavatā | mālyaguṇitavadbhyām | mālyaguṇitavadbhiḥ |
Dative | mālyaguṇitavate | mālyaguṇitavadbhyām | mālyaguṇitavadbhyaḥ |
Ablative | mālyaguṇitavataḥ | mālyaguṇitavadbhyām | mālyaguṇitavadbhyaḥ |
Genitive | mālyaguṇitavataḥ | mālyaguṇitavatoḥ | mālyaguṇitavatām |
Locative | mālyaguṇitavati | mālyaguṇitavatoḥ | mālyaguṇitavatsu |