Declension table of ?mālyaguṇitavat

Deva

NeuterSingularDualPlural
Nominativemālyaguṇitavat mālyaguṇitavantī mālyaguṇitavatī mālyaguṇitavanti
Vocativemālyaguṇitavat mālyaguṇitavantī mālyaguṇitavatī mālyaguṇitavanti
Accusativemālyaguṇitavat mālyaguṇitavantī mālyaguṇitavatī mālyaguṇitavanti
Instrumentalmālyaguṇitavatā mālyaguṇitavadbhyām mālyaguṇitavadbhiḥ
Dativemālyaguṇitavate mālyaguṇitavadbhyām mālyaguṇitavadbhyaḥ
Ablativemālyaguṇitavataḥ mālyaguṇitavadbhyām mālyaguṇitavadbhyaḥ
Genitivemālyaguṇitavataḥ mālyaguṇitavatoḥ mālyaguṇitavatām
Locativemālyaguṇitavati mālyaguṇitavatoḥ mālyaguṇitavatsu

Adverb -mālyaguṇitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria