Declension table of mālyaguṇitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mālyaguṇitavān | mālyaguṇitavantau | mālyaguṇitavantaḥ |
Vocative | mālyaguṇitavan | mālyaguṇitavantau | mālyaguṇitavantaḥ |
Accusative | mālyaguṇitavantam | mālyaguṇitavantau | mālyaguṇitavataḥ |
Instrumental | mālyaguṇitavatā | mālyaguṇitavadbhyām | mālyaguṇitavadbhiḥ |
Dative | mālyaguṇitavate | mālyaguṇitavadbhyām | mālyaguṇitavadbhyaḥ |
Ablative | mālyaguṇitavataḥ | mālyaguṇitavadbhyām | mālyaguṇitavadbhyaḥ |
Genitive | mālyaguṇitavataḥ | mālyaguṇitavatoḥ | mālyaguṇitavatām |
Locative | mālyaguṇitavati | mālyaguṇitavatoḥ | mālyaguṇitavatsu |