Declension table of ?mālyaguṇitavat

Deva

MasculineSingularDualPlural
Nominativemālyaguṇitavān mālyaguṇitavantau mālyaguṇitavantaḥ
Vocativemālyaguṇitavan mālyaguṇitavantau mālyaguṇitavantaḥ
Accusativemālyaguṇitavantam mālyaguṇitavantau mālyaguṇitavataḥ
Instrumentalmālyaguṇitavatā mālyaguṇitavadbhyām mālyaguṇitavadbhiḥ
Dativemālyaguṇitavate mālyaguṇitavadbhyām mālyaguṇitavadbhyaḥ
Ablativemālyaguṇitavataḥ mālyaguṇitavadbhyām mālyaguṇitavadbhyaḥ
Genitivemālyaguṇitavataḥ mālyaguṇitavatoḥ mālyaguṇitavatām
Locativemālyaguṇitavati mālyaguṇitavatoḥ mālyaguṇitavatsu

Compound mālyaguṇitavat -

Adverb -mālyaguṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria