Declension table of ?mālyaguṇita

Deva

NeuterSingularDualPlural
Nominativemālyaguṇitam mālyaguṇite mālyaguṇitāni
Vocativemālyaguṇita mālyaguṇite mālyaguṇitāni
Accusativemālyaguṇitam mālyaguṇite mālyaguṇitāni
Instrumentalmālyaguṇitena mālyaguṇitābhyām mālyaguṇitaiḥ
Dativemālyaguṇitāya mālyaguṇitābhyām mālyaguṇitebhyaḥ
Ablativemālyaguṇitāt mālyaguṇitābhyām mālyaguṇitebhyaḥ
Genitivemālyaguṇitasya mālyaguṇitayoḥ mālyaguṇitānām
Locativemālyaguṇite mālyaguṇitayoḥ mālyaguṇiteṣu

Compound mālyaguṇita -

Adverb -mālyaguṇitam -mālyaguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria