Declension table of mālyaguṇitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mālyaguṇitam | mālyaguṇite | mālyaguṇitāni |
Vocative | mālyaguṇita | mālyaguṇite | mālyaguṇitāni |
Accusative | mālyaguṇitam | mālyaguṇite | mālyaguṇitāni |
Instrumental | mālyaguṇitena | mālyaguṇitābhyām | mālyaguṇitaiḥ |
Dative | mālyaguṇitāya | mālyaguṇitābhyām | mālyaguṇitebhyaḥ |
Ablative | mālyaguṇitāt | mālyaguṇitābhyām | mālyaguṇitebhyaḥ |
Genitive | mālyaguṇitasya | mālyaguṇitayoḥ | mālyaguṇitānām |
Locative | mālyaguṇite | mālyaguṇitayoḥ | mālyaguṇiteṣu |