Declension table of ?mālyaguṇita

Deva

MasculineSingularDualPlural
Nominativemālyaguṇitaḥ mālyaguṇitau mālyaguṇitāḥ
Vocativemālyaguṇita mālyaguṇitau mālyaguṇitāḥ
Accusativemālyaguṇitam mālyaguṇitau mālyaguṇitān
Instrumentalmālyaguṇitena mālyaguṇitābhyām mālyaguṇitaiḥ mālyaguṇitebhiḥ
Dativemālyaguṇitāya mālyaguṇitābhyām mālyaguṇitebhyaḥ
Ablativemālyaguṇitāt mālyaguṇitābhyām mālyaguṇitebhyaḥ
Genitivemālyaguṇitasya mālyaguṇitayoḥ mālyaguṇitānām
Locativemālyaguṇite mālyaguṇitayoḥ mālyaguṇiteṣu

Compound mālyaguṇita -

Adverb -mālyaguṇitam -mālyaguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria