Declension table of mālyaguṇitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mālyaguṇitaḥ | mālyaguṇitau | mālyaguṇitāḥ |
Vocative | mālyaguṇita | mālyaguṇitau | mālyaguṇitāḥ |
Accusative | mālyaguṇitam | mālyaguṇitau | mālyaguṇitān |
Instrumental | mālyaguṇitena | mālyaguṇitābhyām | mālyaguṇitaiḥ |
Dative | mālyaguṇitāya | mālyaguṇitābhyām | mālyaguṇitebhyaḥ |
Ablative | mālyaguṇitāt | mālyaguṇitābhyām | mālyaguṇitebhyaḥ |
Genitive | mālyaguṇitasya | mālyaguṇitayoḥ | mālyaguṇitānām |
Locative | mālyaguṇite | mālyaguṇitayoḥ | mālyaguṇiteṣu |