Declension table of mālyaguṇāyitavya

Deva

MasculineSingularDualPlural
Nominativemālyaguṇāyitavyaḥ mālyaguṇāyitavyau mālyaguṇāyitavyāḥ
Vocativemālyaguṇāyitavya mālyaguṇāyitavyau mālyaguṇāyitavyāḥ
Accusativemālyaguṇāyitavyam mālyaguṇāyitavyau mālyaguṇāyitavyān
Instrumentalmālyaguṇāyitavyena mālyaguṇāyitavyābhyām mālyaguṇāyitavyaiḥ
Dativemālyaguṇāyitavyāya mālyaguṇāyitavyābhyām mālyaguṇāyitavyebhyaḥ
Ablativemālyaguṇāyitavyāt mālyaguṇāyitavyābhyām mālyaguṇāyitavyebhyaḥ
Genitivemālyaguṇāyitavyasya mālyaguṇāyitavyayoḥ mālyaguṇāyitavyānām
Locativemālyaguṇāyitavye mālyaguṇāyitavyayoḥ mālyaguṇāyitavyeṣu

Compound mālyaguṇāyitavya -

Adverb -mālyaguṇāyitavyam -mālyaguṇāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria