सुबन्तावली ?माल्यगुणायिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामाल्यगुणायिष्यन्ती माल्यगुणायिष्यन्त्यौ माल्यगुणायिष्यन्त्यः
सम्बोधनम्माल्यगुणायिष्यन्ति माल्यगुणायिष्यन्त्यौ माल्यगुणायिष्यन्त्यः
द्वितीयामाल्यगुणायिष्यन्तीम् माल्यगुणायिष्यन्त्यौ माल्यगुणायिष्यन्तीः
तृतीयामाल्यगुणायिष्यन्त्या माल्यगुणायिष्यन्तीभ्याम् माल्यगुणायिष्यन्तीभिः
चतुर्थीमाल्यगुणायिष्यन्त्यै माल्यगुणायिष्यन्तीभ्याम् माल्यगुणायिष्यन्तीभ्यः
पञ्चमीमाल्यगुणायिष्यन्त्याः माल्यगुणायिष्यन्तीभ्याम् माल्यगुणायिष्यन्तीभ्यः
षष्ठीमाल्यगुणायिष्यन्त्याः माल्यगुणायिष्यन्त्योः माल्यगुणायिष्यन्तीनाम्
सप्तमीमाल्यगुणायिष्यन्त्याम् माल्यगुणायिष्यन्त्योः माल्यगुणायिष्यन्तीषु

समास माल्यगुणायिष्यन्ति माल्यगुणायिष्यन्ती

अव्यय ॰माल्यगुणायिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria