Declension table of mālyaguṇāyiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mālyaguṇāyiṣyamāṇā | mālyaguṇāyiṣyamāṇe | mālyaguṇāyiṣyamāṇāḥ |
Vocative | mālyaguṇāyiṣyamāṇe | mālyaguṇāyiṣyamāṇe | mālyaguṇāyiṣyamāṇāḥ |
Accusative | mālyaguṇāyiṣyamāṇām | mālyaguṇāyiṣyamāṇe | mālyaguṇāyiṣyamāṇāḥ |
Instrumental | mālyaguṇāyiṣyamāṇayā | mālyaguṇāyiṣyamāṇābhyām | mālyaguṇāyiṣyamāṇābhiḥ |
Dative | mālyaguṇāyiṣyamāṇāyai | mālyaguṇāyiṣyamāṇābhyām | mālyaguṇāyiṣyamāṇābhyaḥ |
Ablative | mālyaguṇāyiṣyamāṇāyāḥ | mālyaguṇāyiṣyamāṇābhyām | mālyaguṇāyiṣyamāṇābhyaḥ |
Genitive | mālyaguṇāyiṣyamāṇāyāḥ | mālyaguṇāyiṣyamāṇayoḥ | mālyaguṇāyiṣyamāṇānām |
Locative | mālyaguṇāyiṣyamāṇāyām | mālyaguṇāyiṣyamāṇayoḥ | mālyaguṇāyiṣyamāṇāsu |