Declension table of ?mālyaguṇāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemālyaguṇāyiṣyamāṇā mālyaguṇāyiṣyamāṇe mālyaguṇāyiṣyamāṇāḥ
Vocativemālyaguṇāyiṣyamāṇe mālyaguṇāyiṣyamāṇe mālyaguṇāyiṣyamāṇāḥ
Accusativemālyaguṇāyiṣyamāṇām mālyaguṇāyiṣyamāṇe mālyaguṇāyiṣyamāṇāḥ
Instrumentalmālyaguṇāyiṣyamāṇayā mālyaguṇāyiṣyamāṇābhyām mālyaguṇāyiṣyamāṇābhiḥ
Dativemālyaguṇāyiṣyamāṇāyai mālyaguṇāyiṣyamāṇābhyām mālyaguṇāyiṣyamāṇābhyaḥ
Ablativemālyaguṇāyiṣyamāṇāyāḥ mālyaguṇāyiṣyamāṇābhyām mālyaguṇāyiṣyamāṇābhyaḥ
Genitivemālyaguṇāyiṣyamāṇāyāḥ mālyaguṇāyiṣyamāṇayoḥ mālyaguṇāyiṣyamāṇānām
Locativemālyaguṇāyiṣyamāṇāyām mālyaguṇāyiṣyamāṇayoḥ mālyaguṇāyiṣyamāṇāsu

Adverb -mālyaguṇāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria