Declension table of ?mālyaguṇāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemālyaguṇāyiṣyamāṇam mālyaguṇāyiṣyamāṇe mālyaguṇāyiṣyamāṇāni
Vocativemālyaguṇāyiṣyamāṇa mālyaguṇāyiṣyamāṇe mālyaguṇāyiṣyamāṇāni
Accusativemālyaguṇāyiṣyamāṇam mālyaguṇāyiṣyamāṇe mālyaguṇāyiṣyamāṇāni
Instrumentalmālyaguṇāyiṣyamāṇena mālyaguṇāyiṣyamāṇābhyām mālyaguṇāyiṣyamāṇaiḥ
Dativemālyaguṇāyiṣyamāṇāya mālyaguṇāyiṣyamāṇābhyām mālyaguṇāyiṣyamāṇebhyaḥ
Ablativemālyaguṇāyiṣyamāṇāt mālyaguṇāyiṣyamāṇābhyām mālyaguṇāyiṣyamāṇebhyaḥ
Genitivemālyaguṇāyiṣyamāṇasya mālyaguṇāyiṣyamāṇayoḥ mālyaguṇāyiṣyamāṇānām
Locativemālyaguṇāyiṣyamāṇe mālyaguṇāyiṣyamāṇayoḥ mālyaguṇāyiṣyamāṇeṣu

Compound mālyaguṇāyiṣyamāṇa -

Adverb -mālyaguṇāyiṣyamāṇam -mālyaguṇāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria