Declension table of mālyaguṇāyiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mālyaguṇāyiṣyamāṇaḥ | mālyaguṇāyiṣyamāṇau | mālyaguṇāyiṣyamāṇāḥ |
Vocative | mālyaguṇāyiṣyamāṇa | mālyaguṇāyiṣyamāṇau | mālyaguṇāyiṣyamāṇāḥ |
Accusative | mālyaguṇāyiṣyamāṇam | mālyaguṇāyiṣyamāṇau | mālyaguṇāyiṣyamāṇān |
Instrumental | mālyaguṇāyiṣyamāṇena | mālyaguṇāyiṣyamāṇābhyām | mālyaguṇāyiṣyamāṇaiḥ |
Dative | mālyaguṇāyiṣyamāṇāya | mālyaguṇāyiṣyamāṇābhyām | mālyaguṇāyiṣyamāṇebhyaḥ |
Ablative | mālyaguṇāyiṣyamāṇāt | mālyaguṇāyiṣyamāṇābhyām | mālyaguṇāyiṣyamāṇebhyaḥ |
Genitive | mālyaguṇāyiṣyamāṇasya | mālyaguṇāyiṣyamāṇayoḥ | mālyaguṇāyiṣyamāṇānām |
Locative | mālyaguṇāyiṣyamāṇe | mālyaguṇāyiṣyamāṇayoḥ | mālyaguṇāyiṣyamāṇeṣu |