Declension table of ?mālyaguṇāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemālyaguṇāyiṣyamāṇaḥ mālyaguṇāyiṣyamāṇau mālyaguṇāyiṣyamāṇāḥ
Vocativemālyaguṇāyiṣyamāṇa mālyaguṇāyiṣyamāṇau mālyaguṇāyiṣyamāṇāḥ
Accusativemālyaguṇāyiṣyamāṇam mālyaguṇāyiṣyamāṇau mālyaguṇāyiṣyamāṇān
Instrumentalmālyaguṇāyiṣyamāṇena mālyaguṇāyiṣyamāṇābhyām mālyaguṇāyiṣyamāṇaiḥ mālyaguṇāyiṣyamāṇebhiḥ
Dativemālyaguṇāyiṣyamāṇāya mālyaguṇāyiṣyamāṇābhyām mālyaguṇāyiṣyamāṇebhyaḥ
Ablativemālyaguṇāyiṣyamāṇāt mālyaguṇāyiṣyamāṇābhyām mālyaguṇāyiṣyamāṇebhyaḥ
Genitivemālyaguṇāyiṣyamāṇasya mālyaguṇāyiṣyamāṇayoḥ mālyaguṇāyiṣyamāṇānām
Locativemālyaguṇāyiṣyamāṇe mālyaguṇāyiṣyamāṇayoḥ mālyaguṇāyiṣyamāṇeṣu

Compound mālyaguṇāyiṣyamāṇa -

Adverb -mālyaguṇāyiṣyamāṇam -mālyaguṇāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria