Declension table of ?mālyaguṇāyamānā

Deva

FeminineSingularDualPlural
Nominativemālyaguṇāyamānā mālyaguṇāyamāne mālyaguṇāyamānāḥ
Vocativemālyaguṇāyamāne mālyaguṇāyamāne mālyaguṇāyamānāḥ
Accusativemālyaguṇāyamānām mālyaguṇāyamāne mālyaguṇāyamānāḥ
Instrumentalmālyaguṇāyamānayā mālyaguṇāyamānābhyām mālyaguṇāyamānābhiḥ
Dativemālyaguṇāyamānāyai mālyaguṇāyamānābhyām mālyaguṇāyamānābhyaḥ
Ablativemālyaguṇāyamānāyāḥ mālyaguṇāyamānābhyām mālyaguṇāyamānābhyaḥ
Genitivemālyaguṇāyamānāyāḥ mālyaguṇāyamānayoḥ mālyaguṇāyamānānām
Locativemālyaguṇāyamānāyām mālyaguṇāyamānayoḥ mālyaguṇāyamānāsu

Adverb -mālyaguṇāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria