Declension table of ?mālyaguṇāyamāna

Deva

NeuterSingularDualPlural
Nominativemālyaguṇāyamānam mālyaguṇāyamāne mālyaguṇāyamānāni
Vocativemālyaguṇāyamāna mālyaguṇāyamāne mālyaguṇāyamānāni
Accusativemālyaguṇāyamānam mālyaguṇāyamāne mālyaguṇāyamānāni
Instrumentalmālyaguṇāyamānena mālyaguṇāyamānābhyām mālyaguṇāyamānaiḥ
Dativemālyaguṇāyamānāya mālyaguṇāyamānābhyām mālyaguṇāyamānebhyaḥ
Ablativemālyaguṇāyamānāt mālyaguṇāyamānābhyām mālyaguṇāyamānebhyaḥ
Genitivemālyaguṇāyamānasya mālyaguṇāyamānayoḥ mālyaguṇāyamānānām
Locativemālyaguṇāyamāne mālyaguṇāyamānayoḥ mālyaguṇāyamāneṣu

Compound mālyaguṇāyamāna -

Adverb -mālyaguṇāyamānam -mālyaguṇāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria