Declension table of mālyaguṇāyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mālyaguṇāyamānam | mālyaguṇāyamāne | mālyaguṇāyamānāni |
Vocative | mālyaguṇāyamāna | mālyaguṇāyamāne | mālyaguṇāyamānāni |
Accusative | mālyaguṇāyamānam | mālyaguṇāyamāne | mālyaguṇāyamānāni |
Instrumental | mālyaguṇāyamānena | mālyaguṇāyamānābhyām | mālyaguṇāyamānaiḥ |
Dative | mālyaguṇāyamānāya | mālyaguṇāyamānābhyām | mālyaguṇāyamānebhyaḥ |
Ablative | mālyaguṇāyamānāt | mālyaguṇāyamānābhyām | mālyaguṇāyamānebhyaḥ |
Genitive | mālyaguṇāyamānasya | mālyaguṇāyamānayoḥ | mālyaguṇāyamānānām |
Locative | mālyaguṇāyamāne | mālyaguṇāyamānayoḥ | mālyaguṇāyamāneṣu |