Declension table of mālyagrathana

Deva

NeuterSingularDualPlural
Nominativemālyagrathanam mālyagrathane mālyagrathanāni
Vocativemālyagrathana mālyagrathane mālyagrathanāni
Accusativemālyagrathanam mālyagrathane mālyagrathanāni
Instrumentalmālyagrathanena mālyagrathanābhyām mālyagrathanaiḥ
Dativemālyagrathanāya mālyagrathanābhyām mālyagrathanebhyaḥ
Ablativemālyagrathanāt mālyagrathanābhyām mālyagrathanebhyaḥ
Genitivemālyagrathanasya mālyagrathanayoḥ mālyagrathanānām
Locativemālyagrathane mālyagrathanayoḥ mālyagrathaneṣu

Compound mālyagrathana -

Adverb -mālyagrathanam -mālyagrathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria